संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कं कुरुत
दानं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
ब्राह्मी लिपेः अभ्यासाः
यथोचितं मेलयत
यथोचितं मेलयत
𑀲𑁆
(स्) +
𑀢
(त)
𑀲𑁆𑀢
𑀫𑁆
(म्) +
𑀦
(न)
𑀫𑁆𑀦
𑀲𑁆
(स्) +
𑀦
(न)
𑀲𑁆𑀦
𑀢𑁆
(त्) +
𑀲
(स)
𑀢𑁆𑀲
𑀦𑁆
(न्) +
𑀫
(म)
𑀦𑁆𑀫
नूतनः प्रश्नः
नूतनः
उत्तरं परीक्ष्यत
परीक्ष्यत
विकल्पाः
𑀲𑁆
(स्) +
𑀢
(त) =
𑀲𑁆𑀢
{
𑀧𑀼𑀲𑁆𑀢𑀓𑀫𑁆
(पुस्तकम्),
𑀧𑀼𑀲𑁆𑀢𑀺𑀓𑀸
(पुस्तिका),
𑀯𑀲𑁆𑀢𑀼𑀂
(वस्तुः)
}
𑀫𑁆
(म्) +
𑀦
(न) =
𑀫𑁆𑀦
{
𑀆𑀫𑁆𑀦𑀸𑀬𑀂
(आम्नायः)
}
𑀲𑁆
(स्) +
𑀦
(न) =
𑀲𑁆𑀦
{
𑀲𑁆𑀦𑀸𑀦𑀫𑁆
(स्नानम्),
𑀲𑁆𑀦𑀸𑀬𑀼
(स्नायु)
}
𑀢𑁆
(त्) +
𑀲
(स) =
𑀢𑁆𑀲
{
𑀉𑀢𑁆𑀲𑀸𑀳𑀂
(उत्साहः)
}
𑀦𑁆
(न्) +
𑀫
(म) =
𑀦𑁆𑀫
{
𑀢𑀦𑁆𑀫𑀸𑀢𑁆𑀭𑀫𑁆
(तन्मात्रम्),
𑀚𑀦𑁆𑀫𑀪𑀽𑀫𑀺𑀂
(जन्मभूमिः)
}
विकल्पाः
×
लिपिः
देवनागरी ब्राह्मी च
केवलम् ब्राह्मी लिपिः
अभ्यासाः
शुद्धं विकल्पं चिनुत
समीचीनम् उत्तरं ध्यायत
यथोचितं मेलयत
समीचीनम् असमीचीनं वा सूचयत