संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कं कुरुत
दानं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संस्कृत संयुक्त-व्यञ्जनानाम् अभ्यासाः
यथोचितं मेलयत
यथोचितं मेलयत
द् + व
द्व
द् + द
द्द
द् + ब
द्ब
ब् + ध
ब्ध
ब् + द
ब्द
नूतनः प्रश्नः
नूतनः
उत्तरं परीक्ष्यत
परीक्ष्यत
विकल्पाः
द् + व = द्व
(
द्वारम्
)
द् + द = द्द
(
उद्दाम
)
द् + ब = द्ब
(
उद्बाहुः
)
ब् + ध = ब्ध
(
क्षुब्धः, शब्धः
)
ब् + द = ब्द
(
अब्दः
)
विकल्पाः
×
अभ्यासाः
शुद्धं विकल्पं चिनुत
समीचीनम् उत्तरं ध्यायत
यथोचितं मेलयत
समीचीनम् असमीचीनं वा सूचयत