संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अति + वख् + सन् - वखँ गत्यर्थः भ्वादिः + यत् (पुं) = अतिविवखिष्यः
अति + वख् + सन् - वखँ गत्यर्थः भ्वादिः + शतृँ (स्त्री) = अतिविवखिषन्ती
अति + वख् + सन् - वखँ गत्यर्थः भ्वादिः + अ = अतिविवखिषा
अति + वख् + सन् - वखँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = अतिविवखिषम्
अति + वख् + सन् - वखँ गत्यर्थः भ्वादिः + ल्यप् = अतिविवखिषितुम्