संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
अपि + अर्द् + णिच् - अर्दँ गतौ याचने च भ्वादिः + शानच् (नपुं) = अप्यर्दयमानम्
True
अपि + अर्द् + णिच् - अर्दँ गतौ याचने च भ्वादिः + अच् (पुं) = अप्यर्दितवती
False
अपि + अर्द् + णिच् - अर्दँ गतौ याचने च भ्वादिः + ल्युट् = अप्यर्दनम्
True
अपि + अर्द् + णिच् - अर्दँ गतौ याचने च भ्वादिः + क्त (पुं) = अप्यर्दितः
True
अपि + अर्द् + णिच् - अर्दँ गतौ याचने च भ्वादिः + युच् = अप्यर्दयन्
False