संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
अर्द् + णिच् - अर्दँ गतौ याचने च भ्वादिः + तुमुँन् = अर्दयितुम्
True
अर्द् + णिच् - अर्दँ गतौ याचने च भ्वादिः + यत् (नपुं) = अर्द्यम्
True
अर्द् + णिच् - अर्दँ गतौ याचने च भ्वादिः + क्तवतुँ (पुं) = अर्दयित्वा
False
अर्द् + णिच् - अर्दँ गतौ याचने च भ्वादिः + युच् = अर्दयितुम्
False
अर्द् + णिच् - अर्दँ गतौ याचने च भ्वादिः + शतृँ (पुं) = अर्दयन्ती
False