संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
सु + चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः + तुमुँन् = सुचन्दितुम्
True
सु + चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः + ण्वुल् (पुं) = सुचन्दकः
True
सु + चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः + अनीयर् (नपुं) = सुचन्दनीयम्
True
सु + चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः + क्त (नपुं) = सुचन्दितम्
True
सु + चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः + ल्यप् = सुचन्द्य
True