कृदन्तरूपाणि - अति + चन्द् + सन् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचिचन्दिषणम्
अनीयर्
अतिचिचन्दिषणीयः - अतिचिचन्दिषणीया
ण्वुल्
अतिचिचन्दिषकः - अतिचिचन्दिषिका
तुमुँन्
अतिचिचन्दिषितुम्
तव्य
अतिचिचन्दिषितव्यः - अतिचिचन्दिषितव्या
तृच्
अतिचिचन्दिषिता - अतिचिचन्दिषित्री
ल्यप्
अतिचिचन्दिष्य
क्तवतुँ
अतिचिचन्दिषितवान् - अतिचिचन्दिषितवती
क्त
अतिचिचन्दिषितः - अतिचिचन्दिषिता
शतृँ
अतिचिचन्दिषन् - अतिचिचन्दिषन्ती
यत्
अतिचिचन्दिष्यः - अतिचिचन्दिष्या
अच्
अतिचिचन्दिषः - अतिचिचन्दिषा
घञ्
अतिचिचन्दिषः
अतिचिचन्दिषा


सनादि प्रत्ययाः

उपसर्गाः