कृदन्तरूपाणि - अभि + चन्द् + णिच्+सन् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
अनीयर्
अभिचिचन्दयिषणीयः - अभिचिचन्दयिषणीया
ण्वुल्
अभिचिचन्दयिषकः - अभिचिचन्दयिषिका
तव्य
अभिचिचन्दयिषितव्यः - अभिचिचन्दयिषितव्या
तृच्
अभिचिचन्दयिषिता - अभिचिचन्दयिषित्री
क्तवतुँ
अभिचिचन्दयिषितवान् - अभिचिचन्दयिषितवती
क्त
अभिचिचन्दयिषितः - अभिचिचन्दयिषिता
शतृँ
अभिचिचन्दयिषन् - अभिचिचन्दयिषन्ती
शानच्
अभिचिचन्दयिषमाणः - अभिचिचन्दयिषमाणा
यत्
अभिचिचन्दयिष्यः - अभिचिचन्दयिष्या
अच्
अभिचिचन्दयिषः - अभिचिचन्दयिषा