कृदन्तरूपाणि - अभि + चन्द् + यङ् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
अनीयर्
अभिचाचन्दनीयः - अभिचाचन्दनीया
ण्वुल्
अभिचाचन्दकः - अभिचाचन्दिका
तव्य
अभिचाचन्दितव्यः - अभिचाचन्दितव्या
तृच्
अभिचाचन्दिता - अभिचाचन्दित्री
क्तवतुँ
अभिचाचन्दितवान् - अभिचाचन्दितवती
क्त
अभिचाचन्दितः - अभिचाचन्दिता
शानच्
अभिचाचन्द्यमानः - अभिचाचन्द्यमाना