कृदन्तरूपाणि - अभि + चन्द् + सन् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
अनीयर्
अभिचिचन्दिषणीयः - अभिचिचन्दिषणीया
ण्वुल्
अभिचिचन्दिषकः - अभिचिचन्दिषिका
तव्य
अभिचिचन्दिषितव्यः - अभिचिचन्दिषितव्या
तृच्
अभिचिचन्दिषिता - अभिचिचन्दिषित्री
क्तवतुँ
अभिचिचन्दिषितवान् - अभिचिचन्दिषितवती
क्त
अभिचिचन्दिषितः - अभिचिचन्दिषिता
शतृँ
अभिचिचन्दिषन् - अभिचिचन्दिषन्ती