कृदन्तरूपाणि - अव + वख् + णिच्+सन् - वखँ गत्यर्थः - भ्वादिः - सेट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
अनीयर्
अवविवाखयिषणीयः - अवविवाखयिषणीया
ण्वुल्
अवविवाखयिषकः - अवविवाखयिषिका
तव्य
अवविवाखयिषितव्यः - अवविवाखयिषितव्या
तृच्
अवविवाखयिषिता - अवविवाखयिषित्री
क्तवतुँ
अवविवाखयिषितवान् - अवविवाखयिषितवती
क्त
अवविवाखयिषितः - अवविवाखयिषिता
शतृँ
अवविवाखयिषन् - अवविवाखयिषन्ती
शानच्
अवविवाखयिषमाणः - अवविवाखयिषमाणा
यत्
अवविवाखयिष्यः - अवविवाखयिष्या
अच्
अवविवाखयिषः - अवविवाखयिषा