कृदन्तरूपाणि - आङ् + वख् + णिच्+सन् - वखँ गत्यर्थः - भ्वादिः - सेट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
अनीयर्
आविवाखयिषणीयः - आविवाखयिषणीया
ण्वुल्
आविवाखयिषकः - आविवाखयिषिका
तव्य
आविवाखयिषितव्यः - आविवाखयिषितव्या
तृच्
आविवाखयिषिता - आविवाखयिषित्री
क्तवतुँ
आविवाखयिषितवान् - आविवाखयिषितवती
क्त
आविवाखयिषितः - आविवाखयिषिता
शतृँ
आविवाखयिषन् - आविवाखयिषन्ती
शानच्
आविवाखयिषमाणः - आविवाखयिषमाणा