संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कं कुरुत
दानं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
मिथिलाक्षरः लिपेः अभ्यासाः
यथोचितं मेलयत
यथोचितं मेलयत
𑒢𑓂
(न्) +
𑒧
(म)
𑒢𑓂𑒧
𑒮𑓂
(स्) +
𑒞
(त)
𑒮𑓂𑒞
𑒞𑓂
(त्) +
𑒮
(स)
𑒞𑓂𑒮
𑒮𑓂
(स्) +
𑒢
(न)
𑒮𑓂𑒢
𑒧𑓂
(म्) +
𑒢
(न)
𑒧𑓂𑒢
नूतनः प्रश्नः
नूतनः
उत्तरं परीक्ष्यत
परीक्ष्यत
विकल्पाः
𑒢𑓂
(न्) +
𑒧
(म) =
𑒢𑓂𑒧
{
𑒞𑒢𑓂𑒧𑒰𑒞𑓂𑒩𑒧𑓂
(तन्मात्रम्),
𑒖𑒢𑓂𑒧𑒦𑒴𑒧𑒱𑓁
(जन्मभूमिः)
}
𑒮𑓂
(स्) +
𑒞
(त) =
𑒮𑓂𑒞
{
𑒣𑒳𑒮𑓂𑒞𑒏𑒧𑓂
(पुस्तकम्),
𑒣𑒳𑒮𑓂𑒞𑒱𑒏𑒰
(पुस्तिका),
𑒫𑒮𑓂𑒞𑒳𑓁
(वस्तुः)
}
𑒞𑓂
(त्) +
𑒮
(स) =
𑒞𑓂𑒮
{
𑒅𑒞𑓂𑒮𑒰𑒯𑓁
(उत्साहः)
}
𑒮𑓂
(स्) +
𑒢
(न) =
𑒮𑓂𑒢
{
𑒮𑓂𑒢𑒰𑒢𑒧𑓂
(स्नानम्),
𑒮𑓂𑒢𑒰𑒨𑒳
(स्नायु)
}
𑒧𑓂
(म्) +
𑒢
(न) =
𑒧𑓂𑒢
{
𑒂𑒧𑓂𑒢𑒰𑒨𑓁
(आम्नायः)
}
विकल्पाः
×
लिपिः
देवनागरी मिथिलाक्षरः च
केवलम् मिथिलाक्षरः लिपिः
अभ्यासाः
शुद्धं विकल्पं चिनुत
समीचीनम् उत्तरं ध्यायत
यथोचितं मेलयत
समीचीनम् असमीचीनं वा सूचयत