संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
बहुवचनम्
प्रातिपदिकम्
अगनीय
उत्तरम्
अगनीयानाम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अगनीयः
अगनीयौ
अगनीयाः
सम्बोधन
अगनीय
अगनीयौ
अगनीयाः
द्वितीया
अगनीयम्
अगनीयौ
अगनीयान्
तृतीया
अगनीयेन
अगनीयाभ्याम्
अगनीयैः
चतुर्थी
अगनीयाय
अगनीयाभ्याम्
अगनीयेभ्यः
पञ्चमी
अगनीयात् / अगनीयाद्
अगनीयाभ्याम्
अगनीयेभ्यः
षष्ठी
अगनीयस्य
अगनीययोः
अगनीयानाम्
सप्तमी
अगनीये
अगनीययोः
अगनीयेषु