संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
अगितव्य - अकारान्त पुंलिङ्गम्
अगितव्ये
सप्तमी एकवचनम्
अगितव्ययोः
सप्तमी द्विवचनम्
अगितव्यान्
द्वितीया बहुवचनम्
अगितव्यम्
द्वितीया एकवचनम्
अगितव्य
सम्बोधन एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अगितव्यः
अगितव्यौ
अगितव्याः
सम्बोधन
अगितव्य
अगितव्यौ
अगितव्याः
द्वितीया
अगितव्यम्
अगितव्यौ
अगितव्यान्
तृतीया
अगितव्येन
अगितव्याभ्याम्
अगितव्यैः
चतुर्थी
अगितव्याय
अगितव्याभ्याम्
अगितव्येभ्यः
पञ्चमी
अगितव्यात् / अगितव्याद्
अगितव्याभ्याम्
अगितव्येभ्यः
षष्ठी
अगितव्यस्य
अगितव्ययोः
अगितव्यानाम्
सप्तमी
अगितव्ये
अगितव्ययोः
अगितव्येषु