प्रार्दयित्री शब्दस्य सम्भावितानि शब्दरूपाणि
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रार्दयित्री
प्रार्दयित्र्यौ
प्रार्दयित्र्यः
सम्बोधन
प्रार्दयित्रि
प्रार्दयित्र्यौ
प्रार्दयित्र्यः
द्वितीया
प्रार्दयित्रीम्
प्रार्दयित्र्यौ
प्रार्दयित्रीः
तृतीया
प्रार्दयित्र्या
प्रार्दयित्रीभ्याम्
प्रार्दयित्रीभिः
चतुर्थी
प्रार्दयित्र्यै
प्रार्दयित्रीभ्याम्
प्रार्दयित्रीभ्यः
पञ्चमी
प्रार्दयित्र्याः
प्रार्दयित्रीभ्याम्
प्रार्दयित्रीभ्यः
षष्ठी
प्रार्दयित्र्याः
प्रार्दयित्र्योः
प्रार्दयित्रीणाम्
सप्तमी
प्रार्दयित्र्याम्
प्रार्दयित्र्योः
प्रार्दयित्रीषु
एक
द्वि
बहु
प्रथमा
प्रार्दयित्री
प्रार्दयित्र्यौ
प्रार्दयित्र्यः
सम्बोधन
प्रार्दयित्रि
प्रार्दयित्र्यौ
प्रार्दयित्र्यः
द्वितीया
प्रार्दयित्रीम्
प्रार्दयित्र्यौ
प्रार्दयित्रीः
तृतीया
प्रार्दयित्र्या
प्रार्दयित्रीभ्याम्
प्रार्दयित्रीभिः
चतुर्थी
प्रार्दयित्र्यै
प्रार्दयित्रीभ्याम्
प्रार्दयित्रीभ्यः
पञ्चमी
प्रार्दयित्र्याः
प्रार्दयित्रीभ्याम्
प्रार्दयित्रीभ्यः
षष्ठी
प्रार्दयित्र्याः
प्रार्दयित्र्योः
प्रार्दयित्रीणाम्
सप्तमी
प्रार्दयित्र्याम्
प्रार्दयित्र्योः
प्रार्दयित्रीषु