संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'अष्टपञ्चाशत् / अष्टपञ्चाशद् ( तकारान्त )' - षष्ठी-एकवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अष्टपञ्चाशत् / अष्टपञ्चाशद्
द्वितीया
अष्टपञ्चाशतम्
तृतीया
अष्टपञ्चाशता
चतुर्थी
अष्टपञ्चाशते
पञ्चमी
अष्टपञ्चाशतः
षष्ठी
अष्टपञ्चाशतः
सप्तमी
अष्टपञ्चाशति