संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'एकविंशतिम् ( इकारान्त )' कस्यां विभक्तौ वर्तते ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
एकविंशतिः
द्वितीया
एकविंशतिम्
तृतीया
एकविंशत्या
चतुर्थी
एकविंशत्यै / एकविंशतये
पञ्चमी
एकविंशत्याः / एकविंशतेः
षष्ठी
एकविंशत्याः / एकविंशतेः
सप्तमी
एकविंशत्याम् / एकविंशतौ