संस्कृत सङ्ख्यापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
एकोननवति - इकारान्त
एकोननवत्याः
पञ्चमी एकवचनम्
एकोननवतिः
प्रथमा एकवचनम्
एकोननवत्यै
चतुर्थी एकवचनम्
एकोननवतिम्
द्वितीया एकवचनम्
एकोननवत्याम्
सप्तमी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
एकोननवतिः
द्वितीया
एकोननवतिम्
तृतीया
एकोननवत्या
चतुर्थी
एकोननवत्यै / एकोननवतये
पञ्चमी
एकोननवत्याः / एकोननवतेः
षष्ठी
एकोननवत्याः / एकोननवतेः
सप्तमी
एकोननवत्याम् / एकोननवतौ