संस्कृत सङ्ख्यापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
नवनवति - इकारान्त
नवनवतिः
प्रथमा एकवचनम्
नवनवत्या
तृतीया एकवचनम्
नवनवत्याः
पञ्चमी एकवचनम्
नवनवत्यै
चतुर्थी एकवचनम्
नवनवतिम्
द्वितीया एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
नवनवतिः
द्वितीया
नवनवतिम्
तृतीया
नवनवत्या
चतुर्थी
नवनवत्यै / नवनवतये
पञ्चमी
नवनवत्याः / नवनवतेः
षष्ठी
नवनवत्याः / नवनवतेः
सप्तमी
नवनवत्याम् / नवनवतौ