संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'पञ्चदशन्' शब्दस्य चतुर्थी-बहुवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
पञ्चदश
द्वितीया
पञ्चदश
तृतीया
पञ्चदशभिः
चतुर्थी
पञ्चदशभ्यः
पञ्चमी
पञ्चदशभ्यः
षष्ठी
पञ्चदशानाम्
सप्तमी
पञ्चदशसु