संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'षोडशन्' शब्दस्य तृतीया-बहुवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
षोडश
द्वितीया
षोडश
तृतीया
षोडशभिः
चतुर्थी
षोडशभ्यः
पञ्चमी
षोडशभ्यः
षष्ठी
षोडशानाम्
सप्तमी
षोडशसु