कृत् प्रत्ययाः - क्त (नपुं)
आकारान्त
गीतम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः-अनिट्])
गीतम् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः-अनिट्])
घ्राणम् / घ्रातम् (घ्रा [भ्वादिः-अनिट्])
जीनम् (ज्या-क्र्यादिः-ज्या-वयोहानौ [क्र्यादिः-अनिट्])
दत्तम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])
दातम् (दा-अदादिः-दाप्-लवने [अदादिः-अनिट्])
द्राणम् (द्रा [अदादिः-अनिट्])
दरिद्रितम् (दरिद्रा [अदादिः-सेट्])
दत्तम् (दा [जुहोत्यादिः-अनिट्])
ध्मातम् (ध्मा [भ्वादिः-अनिट्])
हितम् (धा [जुहोत्यादिः-अनिट्])
पीतम् (पा [भ्वादिः-अनिट्])
पातम् (पा-अदादिः-पा-रक्षणे [अदादिः-अनिट्])
प्राणम् (प्रा-अदादिः-प्रा-पूरणे [अदादिः-अनिट्])
मितम् (मा [अदादिः-अनिट्])
वातम् (वा [अदादिः-अनिट्])
श्राणम् / शृतम् (श्रा-भ्वादिः-श्रा-पाके [भ्वादिः-अनिट्])
श्राणम् / शृतम् (श्रा [अदादिः-अनिट्])
स्थितम् (स्था [भ्वादिः-अनिट्])
हीनम् (हा [जुहोत्यादिः-अनिट्])
हानम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः-अनिट्])
इकारान्त
क्षितम् / क्षीणम् (क्षि [भ्वादिः-अनिट्])
कामितम् / कान्तम् (कामि [भ्वादिः-सेट्])
जितम् (जि [भ्वादिः-अनिट्])
शूनम् (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्])
श्रितम् (श्रि [भ्वादिः-सेट्])
सिनम् / सितम् (सि-स्वादिः-षिञ्-बन्धने [स्वादिः-अनिट्])
ईकारान्त
डयितम् / डियितम् (डी [भ्वादिः-सेट्])
डीनम् (डी-दिवादिः-डीङ्-विहायसा-गतौ [दिवादिः-सेट्])
दीधितम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])
लीनम् (ली-क्र्यादिः-ली-श्लेषणे [क्र्यादिः-अनिट्])
वेवितम् (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])
शयितम् (शी [अदादिः-सेट्])
ह्रीणम् / ह्रीतम् (ह्री [जुहोत्यादिः-अनिट्])
उकारान्त
ऊर्णुतम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])
गूनम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])
दूनम् (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])
नुतम् (नु [अदादिः-सेट्])
हुतम् (हु [जुहोत्यादिः-अनिट्])
ऊकारान्त
दूनम् (दू [दिवादिः-सेट्])
धूतम् (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])
नूतम् (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])
पवितम् / पूतम् (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])
पूनम् / पूतम् (पू [क्र्यादिः-सेट्])
उक्तम् (ब्रू [अदादिः-सेट्])
सूतम् (सू [अदादिः-सेट्])
सूनम् (सू-दिवादिः-षूङ्-प्राणिप्रसवे [दिवादिः-सेट्])
ऋकारान्त
ऋणम् / ऋतम् (ऋ [भ्वादिः-अनिट्])
कृतम् (कृ [तनादिः-अनिट्])
जागरितम् (जागृ [अदादिः-सेट्])
वृतम् (वृ [स्वादिः-सेट्])
वारितम् / वृतम् (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])
ॠकारान्त
जीर्णम् (जॄ [दिवादिः-सेट्])
तीर्णम् (तॄ [भ्वादिः-सेट्])
पूर्तम् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः-सेट्])
पूर्तम् (पॄ-क्र्यादिः-पॄ-पालनपूरणयोः [क्र्यादिः-सेट्])
भूर्णम् (भॄ-क्र्यादिः-भॄ-भर्त्सने-भरनेऽप्येके [क्र्यादिः-सेट्])
मूर्णम् (मॄ-क्र्यादिः-मॄ-हिंसायाम् [क्र्यादिः-सेट्])
वूर्णम् (वॄ-क्र्यादिः-वॄञ्-वरणे [क्र्यादिः-सेट्])
एकारान्त
दत्तम् (दे-भ्वादिः-देङ्-रक्षणे [भ्वादिः-अनिट्])
धीतम् (धे [भ्वादिः-अनिट्])
मितम् (मे-भ्वादिः-मेङ्-प्रणिदाने [भ्वादिः-अनिट्])
उतम् (वे [भ्वादिः-अनिट्])
वीतम् (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])
हूतम् (ह्वे [भ्वादिः-अनिट्])
ऐकारान्त
क्षामम् (क्षै-भ्वादिः-क्षै-क्षये [भ्वादिः-अनिट्])
गीतम् (गै [भ्वादिः-अनिट्])
ग्लानम् (ग्लै [भ्वादिः-अनिट्])
त्राणम् / त्रातम् (त्रै [भ्वादिः-अनिट्])
दातम् (दै-भ्वादिः-दैप्-शोधने [भ्वादिः-अनिट्])
द्राणम् (द्रै-भ्वादिः-द्रै-स्वप्ने [भ्वादिः-अनिट्])
ध्राणम् (ध्रै-भ्वादिः-ध्रै-तृप्तौ [भ्वादिः-अनिट्])
पातम् (पै-भ्वादिः-पै-शोषणे [भ्वादिः-अनिट्])
वानम् (वै-भ्वादिः-ओँवै-शोषणे [भ्वादिः-अनिट्])
श्राणम् / शृतम् (श्रै-भ्वादिः-श्रै-पाके [भ्वादिः-अनिट्])
श्यानम् / शीतम् / शीनम् (श्यै-भ्वादिः-श्यैङ्-गतौ [भ्वादिः-अनिट्])
स्त्यानम् (स्त्यै-भ्वादिः-ष्ट्यै-शब्दसङ्घातयोः [भ्वादिः-अनिट्])
स्तातम् (स्तै-भ्वादिः-ष्टै-वेष्टने-शोभायां-चेत्येके [भ्वादिः-अनिट्])
स्त्यानम् (स्त्यै-भ्वादिः-स्त्यै-शब्दसङ्घातयोः [भ्वादिः-अनिट्])
ओकारान्त
छितम् / छातम् (छो-दिवादिः-छो-छेदने [दिवादिः-अनिट्])
दितम् (दो-दिवादिः-दो-अवखण्डने [दिवादिः-अनिट्])
शितम् / शातम् (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्])
सितम् (सो-दिवादिः-षो-अन्तकर्मणि [दिवादिः-अनिट्])
इदुपधा
इष्टम् (इष् [तुदादिः-सेट्])
क्ष्यूतम् (क्षिव्-भ्वादिः-क्षिवुँ-निरसने [भ्वादिः-सेट्])
क्लिन्नम् (क्लिद् [दिवादिः-वेट्])
क्लिशितम् / क्लिष्टम् (क्लिश्-दिवादिः-क्लिशँ-उपतापे [दिवादिः-सेट्])
क्षितम् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः-सेट्])
क्लिशितम् / क्लिष्टम् (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])
खिन्नम् (खिद्-दिवादिः-खिदँ-दैन्ये [दिवादिः-अनिट्])
द्विष्टम् (द्विष् [अदादिः-अनिट्])
द्यूतम् / द्यूनम् (दिव् [दिवादिः-सेट्])
भित्तम् / भिन्नम् (भिद् [रुधादिः-अनिट्])
मेदितम् / मिन्नम् (मिद् [भ्वादिः-सेट्])
लीढम् (लिह् [अदादिः-अनिट्])
लिप्तम् (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])
विदितम् (विद् [अदादिः-सेट्])
विक्तम् (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])
विन्नम् (विद्-दिवादिः-विदँ-सत्तायाम् [दिवादिः-अनिट्])
विग्नम् (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])
वित्तम् / विन्नम् (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])
विक्तम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः-अनिट्])
विन्नम् / वित्तम् (विद्-रुधादिः-विदँ-विचारणे [रुधादिः-अनिट्])
श्लिष्टम् (श्लिष्-भ्वादिः-श्लिषुँ-दाहे [भ्वादिः-सेट्])
ष्ठ्यूतम् (ष्ठिव् [भ्वादिः-सेट्])
सिद्धम् (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्])
सिब्धम् (सिभ्-भ्वादिः-षिभुँ-हिंसार्थः-इत्येके [भ्वादिः-सेट्])
सिद्धम् (सिध् [दिवादिः-अनिट्])
स्यूतम् (सिव् [दिवादिः-सेट्])
स्रूतम् (स्रिव्-दिवादिः-स्रिवुँ-गतिशोषणयोः [दिवादिः-सेट्])
उदुपधा
ओखितम् / उखितम् (उख्-भ्वादिः-उखँ-गत्यर्थः [भ्वादिः-सेट्])
कुक्तम् (कुज्-भ्वादिः-कुजुँ-स्तेयकरणे [भ्वादिः-सेट्])
क्षुब्धम् / क्षोभितम् / क्षुभितम् (क्षुभ् [भ्वादिः-सेट्])
क्षुब्धम् / क्षुभितम् (क्षुभ्-दिवादिः-क्षुभँ-सञ्चलने [दिवादिः-सेट्])
क्षुब्धम् / क्षुभितम् (क्षुभ्-क्र्यादिः-क्षुभँ-सञ्चलने [क्र्यादिः-सेट्])
कुषितम् (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])
ग्लुक्तम् (ग्लुच्-भ्वादिः-ग्लुचुँ-स्तेयकरणे [भ्वादिः-सेट्])
गोपायितम् / गुप्तम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])
गूढम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])
गुधितम् (गुध्-दिवादिः-गुधँ-परिवेष्टने [दिवादिः-सेट्])
घुष्टम् (घुष्-भ्वादिः-घुषिँर्-अविशब्दने-शब्द-इत्यन्ये-पेठुः [भ्वादिः-सेट्])
तोसितम् / तुसितम् (तुस्-भ्वादिः-तुसँ-शब्दे [भ्वादिः-सेट्])
तुन्नम् (तुद् [तुदादिः-अनिट्])
दुग्धम् (दुह् [अदादिः-अनिट्])
द्रुग्धम् / द्रूढम् (द्रुह् [दिवादिः-वेट्])
नुन्नम् / नुत्तम् (नुद् [तुदादिः-अनिट्])
पोषितम् / पुषितम् (पुष्-भ्वादिः-पुषँ-पुष्टौ [भ्वादिः-सेट्])
मुषितम् (मुष् [क्र्यादिः-सेट्])
युद्धम् (युध् [दिवादिः-अनिट्])
युक्तम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः-अनिट्])
रुष्टम् (रुष्-भ्वादिः-रुषँ-हिंसार्थः [भ्वादिः-सेट्])
रोदितम् / रुदितम् (रुद् [अदादिः-सेट्])
रोषितम् (रुष्-चुरादिः-रुषँ-रोषे [चुरादिः-सेट्])
लुब्धम् (लुभ् [दिवादिः-सेट्])
लुप्तम् (लुप्-तुदादिः-लुपॢँ-छेदने [तुदादिः-अनिट्])
लुभितम् (लुभ्-तुदादिः-लुभँ-विमोहने [तुदादिः-सेट्])
शुष्कम् (शुष् [दिवादिः-अनिट्])
स्तुब्धम् (स्तुभ्-भ्वादिः-ष्टुभुँ-स्तम्भे [भ्वादिः-सेट्])
ऋदुपधा
ऋतम् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः-सेट्])
कॢप्तम् (कृप् [भ्वादिः-वेट्])
कृष्टम् (कृष् [भ्वादिः-अनिट्])
कृशम् (कृश्-दिवादिः-कृशँ-तनूकरणे [दिवादिः-सेट्])
कृत्तम् (कृत्-तुदादिः-कृतीँ-छेदने [तुदादिः-सेट्])
गृढम् (गृह्-भ्वादिः-गृहूँ-ग्रहणे [भ्वादिः-वेट्])
तृप्तम् (तृप् [दिवादिः-वेट्])
तृढम् (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])
दृष्टम् (दृश् [भ्वादिः-अनिट्])
दृढम् / दृहितम् (दृह्-भ्वादिः-दृहँ-वृद्धौ [भ्वादिः-सेट्])
दृप्तम् (दृप् [दिवादिः-वेट्])
धर्षितम् / धृष्टम् (धृष्-स्वादिः-ञिधृषाँ-प्रागल्भ्ये [स्वादिः-सेट्])
पृष्टम् (पृष्-भ्वादिः-पृषुँ-सेचने-हिंसासङ्क्लेशनयोश्च [भ्वादिः-सेट्])
बृहितम् (बृह्-भ्वादिः-बृहँ-वृद्धौ-बृहिँर्-वृहिँर्-वृद्धौ-शब्दे-च-इत्येके [भ्वादिः-सेट्])
मृष्टम् (मृष् [भ्वादिः-सेट्])
मृष्टम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])
मर्षितम् (मृष्-दिवादिः-मृषँ-तितिक्षायाम् [दिवादिः-सेट्])
मृदितम् (मृद् [क्र्यादिः-सेट्])
मर्षितम् (मृष्-चुरादिः-मृषँ-तितिक्षायाम् [चुरादिः-सेट्])
वृत्तम् (वृत् [भ्वादिः-सेट्])
सृब्धम् (सृभ्-भ्वादिः-षृभुँ-हिंसार्थः [भ्वादिः-सेट्])
सृप्तम् (सृप् [भ्वादिः-अनिट्])
सृष्टम् (सृज् [तुदादिः-अनिट्])
हृष्टम् / हृषितम् (हृष्-भ्वादिः-हृषुँ-अलीके [भ्वादिः-सेट्])
हृष्टम् / हृषितम् (हृष् [दिवादिः-सेट्])
ककारान्त
शकितम् / शक्तम् (शक् [स्वादिः-अनिट्])
गकारान्त
लङ्गितम् (लङ्ग्-भ्वादिः-लगिँ-गत्यर्थः [भ्वादिः-सेट्])
लग्नम् / लगितम् (लग्-भ्वादिः-लगेँ-सङ्गे [भ्वादिः-सेट्])
घकारान्त
लाघितम् (लाघ्-भ्वादिः-लाघृँ-सामर्थ्ये [भ्वादिः-सेट्])
चकारान्त
अञ्चितम् / अक्तम् / अक्नम् (अञ्च् [भ्वादिः-सेट्])
कुचितम् (कुञ्च्-भ्वादिः-कुञ्चँ-कौटिल्याल्पीभावयोः [भ्वादिः-सेट्])
क्रुचितम् (क्रुञ्च्-भ्वादिः-क्रुञ्चँ-कौटिल्याल्पीभावयोः [भ्वादिः-सेट्])
ग्लुक्तम् (ग्लुञ्च्-भ्वादिः-ग्लुञ्चुँ-गतौ [भ्वादिः-सेट्])
पक्वम् (पच् [भ्वादिः-अनिट्])
लुचितम् (लुञ्च्-भ्वादिः-लुञ्चँ-अपनयने [भ्वादिः-सेट्])
वक्तम् (वञ्च्-भ्वादिः-वञ्चुँ-गत्यर्थः [भ्वादिः-सेट्])
उक्तम् (वच् [अदादिः-अनिट्])
वृक्णम् (व्रश्च् [तुदादिः-वेट्])
विचितम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्])
वञ्चितम् / वक्तम् (वञ्च् [चुरादिः-सेट्])
छकारान्त
उष्टम् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः-सेट्])
पृष्टम् (प्रच्छ् [तुदादिः-अनिट्])
मूर्छितम् / मूर्तम् (मुर्छ् [भ्वादिः-सेट्])
म्लिष्टम् / म्लेच्छितम् (म्लेच्छ्-भ्वादिः-म्लेछँ-अव्यक्ते-शब्दे [भ्वादिः-सेट्])
स्फूर्छितम् / स्फूर्णम् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः-सेट्])
हूर्छितम् / हूर्णम् (हुर्छ्-भ्वादिः-हुर्छाँ-कौटिल्ये [भ्वादिः-सेट्])
जकारान्त
वीतम् / अजितम् (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])
अक्तम् (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])
भ्राजितम् (भ्राज् [भ्वादिः-सेट्])
भक्तम् (भज् [भ्वादिः-अनिट्])
भृष्टम् (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])
भग्नम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः-अनिट्])
मग्नम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])
इष्टम् (यज् [भ्वादिः-अनिट्])
स्फूर्जितम् / स्फूर्ग्णम् (स्फूर्ज् [भ्वादिः-सेट्])
टकारान्त
कट्टम् (कट्-भ्वादिः-कटीँ-गतौ [भ्वादिः-सेट्])
लुण्टितम् (लुण्ट्-भ्वादिः-लुटिँ-स्तेये [भ्वादिः-सेट्])
ठकारान्त
पठितम् (पठ् [भ्वादिः-सेट्])
णकारान्त
क्षतम् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः-सेट्])
फाण्टम् / फणितम् (फण्-भ्वादिः-फणँ-गतौ-गतिदीप्त्योः [भ्वादिः-सेट्])
थकारान्त
मथितम् (मन्थ्-भ्वादिः-मन्थँ-विलोडने [भ्वादिः-सेट्])
मन्थितम् (मन्थ्-भ्वादिः-मथिँ-हिंसासङ्क्लेशनयोः [भ्वादिः-सेट्])
दकारान्त
अर्दितम् (अर्द्-भ्वादिः-अर्दँ-गतौ-याचने-च [भ्वादिः-सेट्])
अन्नम् / जग्धम् / जग्द्धम् (अद् [अदादिः-अनिट्])
उन्नम् / उत्तम् (उन्द्-रुधादिः-उन्दीँ-क्लेदने [रुधादिः-सेट्])
बुन्नम् (बुन्द्-भ्वादिः-उँबुन्दिँर्-निशामने [भ्वादिः-सेट्])
उदितम् (वद् [भ्वादिः-सेट्])
स्कन्नम् (स्कन्द्-भ्वादिः-स्कन्दिँर्-गतिशोषणयोः [भ्वादिः-अनिट्])
स्यन्नम् (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्])
सन्नम् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः-अनिट्])
ह्लन्नम् (ह्लाद् [भ्वादिः-सेट्])
धकारान्त
इद्धम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः-सेट्])
बद्धम् (बन्ध् [क्र्यादिः-अनिट्])
रद्धम् (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्])
विद्धम् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्])
शुधितम् (शुन्ध्-भ्वादिः-शुन्धँ-शुद्धौ [भ्वादिः-सेट्])
नकारान्त
कान्तम् (कन्-भ्वादिः-कनीँ-दीप्तिकान्तिगतिषु [भ्वादिः-सेट्])
खातम् (खन् [भ्वादिः-सेट्])
जनितम् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः-सेट्])
जातम् (जन् [दिवादिः-सेट्])
मतम् (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्])
मनितम् / मतम् (मन्-तनादिः-मनुँ-अवबोधने [तनादिः-सेट्])
स्वान्तम् / स्वनितम् (स्वन् [भ्वादिः-सेट्])
स्वान्तम् / स्वनितम् (स्वन्-भ्वादिः-स्वनँ-अवतंसने-मित् [भ्वादिः-सेट्])
हतम् (हन् [अदादिः-अनिट्])
पकारान्त
कम्पितम् (कम्प् [भ्वादिः-सेट्])
त्रुपितम् (त्रुम्प्-भ्वादिः-त्रुम्पँ-हिंसार्थः [भ्वादिः-सेट्])
तुपितम् (तुम्प्-भ्वादिः-तुम्पँ-हिंसार्थः [भ्वादिः-सेट्])
त्रप्तम् (त्रप् [भ्वादिः-सेट्])
उप्तम् (वप् [भ्वादिः-अनिट्])
सुप्तम् (स्वप् [अदादिः-अनिट्])
फकारान्त
गुफितम् (गुम्फ् [तुदादिः-सेट्])
बकारान्त
क्षीबम् (क्षीब्-भ्वादिः-क्षीबृँ-मदे [भ्वादिः-सेट्])
लम्बितम् (लम्ब् [भ्वादिः-सेट्])
भकारान्त
उभितम् (उम्भ्-तुदादिः-उम्भँ-पूरणे [तुदादिः-सेट्])
लब्धम् (लभ् [भ्वादिः-अनिट्])
शुभितम् (शुम्भ्-तुदादिः-शुम्भँ-शोभार्थे [तुदादिः-सेट्])
सृब्धम् (सृम्भ्-भ्वादिः-षृम्भुँ-हिंसार्थौ [भ्वादिः-सेट्])
मकारान्त
आन्तम् / अमितम् (अम्-भ्वादिः-अमँ-गत्यादिषु-गतौ-शब्दे-सम्भक्तौ-च [भ्वादिः-सेट्])
क्रान्तम् (क्रम् [भ्वादिः-सेट्])
क्षान्तम् (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्])
गतम् (गम् [भ्वादिः-अनिट्])
रतम् (रम् [भ्वादिः-अनिट्])
हम्मितम् (हम्म्-भ्वादिः-हम्मँ-गतौ [भ्वादिः-सेट्])
यकारान्त
चायितम् (चाय्-भ्वादिः-चायृँ-पूजानिशामनयोः [भ्वादिः-सेट्])
पीनम् / प्यानम् (प्याय्-भ्वादिः-ओँप्यायीँ-वृद्धौ [भ्वादिः-सेट्])
पूतम् (पूय्-भ्वादिः-पूयीँ-विशरणे-दुर्गन्धे-च [भ्वादिः-सेट्])
स्फीतम् (स्फाय्-भ्वादिः-स्फायीँ-वृद्धौ [भ्वादिः-सेट्])
रेफान्त
तूर्णम् / त्वरितम् (त्वर् [भ्वादिः-सेट्])
पूर्णम् (पूर्-दिवादिः-पूरीँ-आप्यायने [दिवादिः-सेट्])
लकारान्त
फलितम् / फुल्लम् (फल् [भ्वादिः-सेट्])
मीलितम् (मील् [भ्वादिः-सेट्])
वकारान्त
अवितम् (अव् [भ्वादिः-सेट्])
ऊर्णम् (उर्व्-भ्वादिः-उर्वीँ-हिंसार्थः [भ्वादिः-सेट्])
क्षयूतम् (क्षेव्-भ्वादिः-क्षेवुँ-निरसने [भ्वादिः-सेट्])
धौतम् (धाव् [भ्वादिः-सेट्])
मवितम् (मव्-भ्वादिः-मवँ-बन्धने [भ्वादिः-सेट्])
शकारान्त
अष्टम् (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्])
दष्टम् (दंश् [भ्वादिः-अनिट्])
नष्टम् (नश् [दिवादिः-वेट्])
भ्रष्टम् (भ्रंश्-भ्वादिः-भ्रंशुँ-अवस्रंसने-इत्यपि-केचित् [भ्वादिः-सेट्])
उशितम् (वश्-अदादिः-वशँ-कान्तौ [अदादिः-सेट्])
षकारान्त
कष्टम् / कषितम् (कष्-भ्वादिः-कषँ-हिंसार्थः [भ्वादिः-सेट्])
ख्यातम् / क्शातम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्])
तष्टम् (तक्ष् [भ्वादिः-सेट्])
त्वष्टम् (त्वक्ष्-भ्वादिः-त्वक्षूँ-तनूकरणे [भ्वादिः-सेट्])
मूषितम् (मूष्-भ्वादिः-मूषँ-स्तेये [भ्वादिः-सेट्])
सकारान्त
असितम् (अस्-भ्वादिः-असँ-गतिदीप्त्यादानेषु [भ्वादिः-सेट्])
भूतम् (अस् [अदादिः-सेट्])
असितम् / अस्तम् (अस्-दिवादिः-असुँ-क्षेपने [दिवादिः-सेट्])
कुसितम् (कुंस्-दिवादिः-कुंसँ-संश्लेषणे-श्लेषणे-इत्यन्ये [दिवादिः-सेट्])
घस्तम् (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्])
उषितम् (वस् [भ्वादिः-अनिट्])
वसितम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः-सेट्])
वस्तम् (वस्-दिवादिः-वसुँ-स्तम्भे [दिवादिः-सेट्])
शस्तम् / शसितम् (शस्-भ्वादिः-शसुँ-हिंसायाम् [भ्वादिः-सेट्])
शस्तम् (शंस् [भ्वादिः-सेट्])
शिष्टम् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः-सेट्])
हकारान्त
गाढम् (गाह् [भ्वादिः-वेट्])
गृहीतम् (ग्रह् [क्र्यादिः-सेट्])
दृढम् / दृंहितम् (दृंह् [भ्वादिः-सेट्])
नद्धम् (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])
बृंहितम् (बृंह् [भ्वादिः-सेट्])
बाढम् / बाहितम् (बाह्-भ्वादिः-बाहृँ-प्रयत्ने [भ्वादिः-सेट्])
ऊढम् (वह् [भ्वादिः-अनिट्])
सोढम् (सह् [भ्वादिः-सेट्])