संस्कृत सर्वनामानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत


सिमानि - नपुंसकलिङ्गम्
पूर्वयोः - षष्ठी एकवचनम्
अवरौ - द्वितीया द्विवचनम्
ततमे - नपुंसकलिङ्गम्
पराभ्याम् - पञ्चमी द्विवचनम्