संस्कृत सन्धीनाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
शीत + ऋतुः = शीतर्तुः
True
मधु + इति = मध्विति
True
कः + अयम् = कोऽयम्
True
पद् + लवः = पल्लवः
True
चित् + रूपम् = चिद्रूपम्
True