संस्कृत सन्धीनाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत


शीत + ऋतुः = शीतर्तुः
मधु + इति = मध्विति
कः + अयम् = कोऽयम्
पद् + लवः = पल्लवः
चित् + रूपम् = चिद्रूपम्