संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'सम्बिष्येथे / सम्बयिष्येथे ( सम्ब् - षम्बँ सम्बन्धने चुरादिः )' कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - आशीर्लिङ् लकारे परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम