नि + ओख् + णिच् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
न्योखयाञ्चकार / न्योखयाम्बभूव / न्योखयामास
न्योखयाञ्चक्रतुः / न्योखयाम्बभूवतुः / न्योखयामासतुः
न्योखयाञ्चक्रुः / न्योखयाम्बभूवुः / न्योखयामासुः
मध्यम
न्योखयाञ्चकर्थ / न्योखयाम्बभूविथ / न्योखयामासिथ
न्योखयाञ्चक्रथुः / न्योखयाम्बभूवथुः / न्योखयामासथुः
न्योखयाञ्चक्र / न्योखयाम्बभूव / न्योखयामास
उत्तम
न्योखयाञ्चकर / न्योखयाञ्चकार / न्योखयाम्बभूव / न्योखयामास
न्योखयाञ्चकृव / न्योखयाम्बभूविव / न्योखयामासिव
न्योखयाञ्चकृम / न्योखयाम्बभूविम / न्योखयामासिम