भू धातुरूपाणि
भू सत्तायाम् - भ्वादिः
संयुक्तम्
लट् लकारः
लिट् लकारः
लुट् लकारः
लृट् लकारः
लोट् लकारः
लङ् लकारः
विधिलिङ् लकारः
आशीर्लिङ् लकारः
लुङ् लकारः
लृङ् लकारः
कर्तरि प्रयोगः - परस्मै पदम्
लट् लकारः
लिट् लकारः
लुट् लकारः
लृट् लकारः
लोट् लकारः
लङ् लकारः
विधिलिङ् लकारः
आशीर्लिङ् लकारः
लुङ् लकारः
लृङ् लकारः
कर्मणि प्रयोगः - आत्मने पदम्
लट् लकारः
लिट् लकारः
लुट् लकारः
लृट् लकारः
लोट् लकारः
लङ् लकारः
विधिलिङ् लकारः
आशीर्लिङ् लकारः
लुङ् लकारः
लृङ् लकारः
सनादि प्रत्ययाः
उपसर्गाः
अधि + आङ्
अनु + आङ्
अनु + प्र
अभि + आङ्
अभि + प्र
अभि + सम्
परि + आङ्
प्रति + अनु
प्रति + आङ्
वि + अति
सम् + उत्
सम् + परि
अन्याः